कृदन्तरूपाणि - परा + स्फुर् - स्फुरँ सञ्चलने स्फुरँ स्फुरण इत्येके - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परास्फुरणम्
अनीयर्
परास्फुरणीयः - परास्फुरणीया
ण्वुल्
परास्फोरकः - परास्फोरिका
तुमुँन्
परास्फुरितुम्
तव्य
परास्फुरितव्यः - परास्फुरितव्या
तृच्
परास्फुरिता - परास्फुरित्री
ल्यप्
परास्फूर्य
क्तवतुँ
परास्फुरितवान् - परास्फुरितवती
क्त
परास्फुरितः - परास्फुरिता
शतृँ
परास्फुरन् - परास्फुरन्ती / परास्फुरती
ण्यत्
परास्फोर्यः - परास्फोर्या
घञ्
परास्फारः
परास्फुरः - परास्फुरा
क्तिन्
परास्फूर्तिः


सनादि प्रत्ययाः

उपसर्गाः