कृदन्तरूपाणि - प्रति + स्फुर् - स्फुरँ सञ्चलने स्फुरँ स्फुरण इत्येके - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिस्फुरणम्
अनीयर्
प्रतिस्फुरणीयः - प्रतिस्फुरणीया
ण्वुल्
प्रतिस्फोरकः - प्रतिस्फोरिका
तुमुँन्
प्रतिस्फुरितुम्
तव्य
प्रतिस्फुरितव्यः - प्रतिस्फुरितव्या
तृच्
प्रतिस्फुरिता - प्रतिस्फुरित्री
ल्यप्
प्रतिस्फूर्य
क्तवतुँ
प्रतिस्फुरितवान् - प्रतिस्फुरितवती
क्त
प्रतिस्फुरितः - प्रतिस्फुरिता
शतृँ
प्रतिस्फुरन् - प्रतिस्फुरन्ती / प्रतिस्फुरती
ण्यत्
प्रतिस्फोर्यः - प्रतिस्फोर्या
घञ्
प्रतिस्फारः
प्रतिस्फुरः - प्रतिस्फुरा
क्तिन्
प्रतिस्फूर्तिः


सनादि प्रत्ययाः

उपसर्गाः