कृदन्तरूपाणि - अप + स्फुर् - स्फुरँ सञ्चलने स्फुरँ स्फुरण इत्येके - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपस्फुरणम्
अनीयर्
अपस्फुरणीयः - अपस्फुरणीया
ण्वुल्
अपस्फोरकः - अपस्फोरिका
तुमुँन्
अपस्फुरितुम्
तव्य
अपस्फुरितव्यः - अपस्फुरितव्या
तृच्
अपस्फुरिता - अपस्फुरित्री
ल्यप्
अपस्फूर्य
क्तवतुँ
अपस्फुरितवान् - अपस्फुरितवती
क्त
अपस्फुरितः - अपस्फुरिता
शतृँ
अपस्फुरन् - अपस्फुरन्ती / अपस्फुरती
ण्यत्
अपस्फोर्यः - अपस्फोर्या
घञ्
अपस्फारः
अपस्फुरः - अपस्फुरा
क्तिन्
अपस्फूर्तिः


सनादि प्रत्ययाः

उपसर्गाः