कृदन्तरूपाणि - अपि + स्फुर् - स्फुरँ सञ्चलने स्फुरँ स्फुरण इत्येके - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिस्फुरणम्
अनीयर्
अपिस्फुरणीयः - अपिस्फुरणीया
ण्वुल्
अपिस्फोरकः - अपिस्फोरिका
तुमुँन्
अपिस्फुरितुम्
तव्य
अपिस्फुरितव्यः - अपिस्फुरितव्या
तृच्
अपिस्फुरिता - अपिस्फुरित्री
ल्यप्
अपिस्फूर्य
क्तवतुँ
अपिस्फुरितवान् - अपिस्फुरितवती
क्त
अपिस्फुरितः - अपिस्फुरिता
शतृँ
अपिस्फुरन् - अपिस्फुरन्ती / अपिस्फुरती
ण्यत्
अपिस्फोर्यः - अपिस्फोर्या
घञ्
अपिस्फारः
अपिस्फुरः - अपिस्फुरा
क्तिन्
अपिस्फूर्तिः


सनादि प्रत्ययाः

उपसर्गाः