कृदन्तरूपाणि - अति + स्फुर् - स्फुरँ सञ्चलने स्फुरँ स्फुरण इत्येके - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिस्फुरणम्
अनीयर्
अतिस्फुरणीयः - अतिस्फुरणीया
ण्वुल्
अतिस्फोरकः - अतिस्फोरिका
तुमुँन्
अतिस्फुरितुम्
तव्य
अतिस्फुरितव्यः - अतिस्फुरितव्या
तृच्
अतिस्फुरिता - अतिस्फुरित्री
ल्यप्
अतिस्फूर्य
क्तवतुँ
अतिस्फुरितवान् - अतिस्फुरितवती
क्त
अतिस्फुरितः - अतिस्फुरिता
शतृँ
अतिस्फुरन् - अतिस्फुरन्ती / अतिस्फुरती
ण्यत्
अतिस्फोर्यः - अतिस्फोर्या
घञ्
अतिस्फारः
अतिस्फुरः - अतिस्फुरा
क्तिन्
अतिस्फूर्तिः


सनादि प्रत्ययाः

उपसर्गाः