कृदन्तरूपाणि - उप + स्फुर् - स्फुरँ सञ्चलने स्फुरँ स्फुरण इत्येके - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपस्फुरणम्
अनीयर्
उपस्फुरणीयः - उपस्फुरणीया
ण्वुल्
उपस्फोरकः - उपस्फोरिका
तुमुँन्
उपस्फुरितुम्
तव्य
उपस्फुरितव्यः - उपस्फुरितव्या
तृच्
उपस्फुरिता - उपस्फुरित्री
ल्यप्
उपस्फूर्य
क्तवतुँ
उपस्फुरितवान् - उपस्फुरितवती
क्त
उपस्फुरितः - उपस्फुरिता
शतृँ
उपस्फुरन् - उपस्फुरन्ती / उपस्फुरती
ण्यत्
उपस्फोर्यः - उपस्फोर्या
घञ्
उपस्फारः
उपस्फुरः - उपस्फुरा
क्तिन्
उपस्फूर्तिः


सनादि प्रत्ययाः

उपसर्गाः