कृदन्तरूपाणि - सु + व्रण - व्रण गात्रविचूर्णने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुव्रणनम्
अनीयर्
सुव्रणनीयः - सुव्रणनीया
ण्वुल्
सुव्रणकः - सुव्रणिका
तुमुँन्
सुव्रणयितुम्
तव्य
सुव्रणयितव्यः - सुव्रणयितव्या
तृच्
सुव्रणयिता - सुव्रणयित्री
ल्यप्
सुव्रणय्य
क्तवतुँ
सुव्रणितवान् - सुव्रणितवती
क्त
सुव्रणितः - सुव्रणिता
शतृँ
सुव्रणयन् - सुव्रणयन्ती
शानच्
सुव्रणयमानः - सुव्रणयमाना
यत्
सुव्रण्यः - सुव्रण्या
अच्
सुव्रणः - सुव्रणा
युच्
सुव्रणना


सनादि प्रत्ययाः

उपसर्गाः