कृदन्तरूपाणि - अप + व्रण - व्रण गात्रविचूर्णने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपव्रणनम्
अनीयर्
अपव्रणनीयः - अपव्रणनीया
ण्वुल्
अपव्रणकः - अपव्रणिका
तुमुँन्
अपव्रणयितुम्
तव्य
अपव्रणयितव्यः - अपव्रणयितव्या
तृच्
अपव्रणयिता - अपव्रणयित्री
ल्यप्
अपव्रणय्य
क्तवतुँ
अपव्रणितवान् - अपव्रणितवती
क्त
अपव्रणितः - अपव्रणिता
शतृँ
अपव्रणयन् - अपव्रणयन्ती
शानच्
अपव्रणयमानः - अपव्रणयमाना
यत्
अपव्रण्यः - अपव्रण्या
अच्
अपव्रणः - अपव्रणा
युच्
अपव्रणना


सनादि प्रत्ययाः

उपसर्गाः