कृदन्तरूपाणि - प्रति + व्रण - व्रण गात्रविचूर्णने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिव्रणनम्
अनीयर्
प्रतिव्रणनीयः - प्रतिव्रणनीया
ण्वुल्
प्रतिव्रणकः - प्रतिव्रणिका
तुमुँन्
प्रतिव्रणयितुम्
तव्य
प्रतिव्रणयितव्यः - प्रतिव्रणयितव्या
तृच्
प्रतिव्रणयिता - प्रतिव्रणयित्री
ल्यप्
प्रतिव्रणय्य
क्तवतुँ
प्रतिव्रणितवान् - प्रतिव्रणितवती
क्त
प्रतिव्रणितः - प्रतिव्रणिता
शतृँ
प्रतिव्रणयन् - प्रतिव्रणयन्ती
शानच्
प्रतिव्रणयमानः - प्रतिव्रणयमाना
यत्
प्रतिव्रण्यः - प्रतिव्रण्या
अच्
प्रतिव्रणः - प्रतिव्रणा
युच्
प्रतिव्रणना


सनादि प्रत्ययाः

उपसर्गाः