कृदन्तरूपाणि - दुस् + व्रण - व्रण गात्रविचूर्णने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्व्रणनम्
अनीयर्
दुर्व्रणनीयः - दुर्व्रणनीया
ण्वुल्
दुर्व्रणकः - दुर्व्रणिका
तुमुँन्
दुर्व्रणयितुम्
तव्य
दुर्व्रणयितव्यः - दुर्व्रणयितव्या
तृच्
दुर्व्रणयिता - दुर्व्रणयित्री
ल्यप्
दुर्व्रणय्य
क्तवतुँ
दुर्व्रणितवान् - दुर्व्रणितवती
क्त
दुर्व्रणितः - दुर्व्रणिता
शतृँ
दुर्व्रणयन् - दुर्व्रणयन्ती
शानच्
दुर्व्रणयमानः - दुर्व्रणयमाना
यत्
दुर्व्रण्यः - दुर्व्रण्या
अच्
दुर्व्रणः - दुर्व्रणा
युच्
दुर्व्रणना


सनादि प्रत्ययाः

उपसर्गाः