कृदन्तरूपाणि - अपि + व्रण - व्रण गात्रविचूर्णने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिव्रणनम्
अनीयर्
अपिव्रणनीयः - अपिव्रणनीया
ण्वुल्
अपिव्रणकः - अपिव्रणिका
तुमुँन्
अपिव्रणयितुम्
तव्य
अपिव्रणयितव्यः - अपिव्रणयितव्या
तृच्
अपिव्रणयिता - अपिव्रणयित्री
ल्यप्
अपिव्रणय्य
क्तवतुँ
अपिव्रणितवान् - अपिव्रणितवती
क्त
अपिव्रणितः - अपिव्रणिता
शतृँ
अपिव्रणयन् - अपिव्रणयन्ती
शानच्
अपिव्रणयमानः - अपिव्रणयमाना
यत्
अपिव्रण्यः - अपिव्रण्या
अच्
अपिव्रणः - अपिव्रणा
युच्
अपिव्रणना


सनादि प्रत्ययाः

उपसर्गाः