कृदन्तरूपाणि - सम् + व्रण - व्रण गात्रविचूर्णने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँव्रणनम् / संव्रणनम्
अनीयर्
सव्ँव्रणनीयः / संव्रणनीयः - सव्ँव्रणनीया / संव्रणनीया
ण्वुल्
सव्ँव्रणकः / संव्रणकः - सव्ँव्रणिका / संव्रणिका
तुमुँन्
सव्ँव्रणयितुम् / संव्रणयितुम्
तव्य
सव्ँव्रणयितव्यः / संव्रणयितव्यः - सव्ँव्रणयितव्या / संव्रणयितव्या
तृच्
सव्ँव्रणयिता / संव्रणयिता - सव्ँव्रणयित्री / संव्रणयित्री
ल्यप्
सव्ँव्रणय्य / संव्रणय्य
क्तवतुँ
सव्ँव्रणितवान् / संव्रणितवान् - सव्ँव्रणितवती / संव्रणितवती
क्त
सव्ँव्रणितः / संव्रणितः - सव्ँव्रणिता / संव्रणिता
शतृँ
सव्ँव्रणयन् / संव्रणयन् - सव्ँव्रणयन्ती / संव्रणयन्ती
शानच्
सव्ँव्रणयमानः / संव्रणयमानः - सव्ँव्रणयमाना / संव्रणयमाना
यत्
सव्ँव्रण्यः / संव्रण्यः - सव्ँव्रण्या / संव्रण्या
अच्
सव्ँव्रणः / संव्रणः - सव्ँव्रणा - संव्रणा
युच्
सव्ँव्रणना / संव्रणना


सनादि प्रत्ययाः

उपसर्गाः