कृदन्तरूपाणि - अधि + व्रण - व्रण गात्रविचूर्णने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिव्रणनम्
अनीयर्
अधिव्रणनीयः - अधिव्रणनीया
ण्वुल्
अधिव्रणकः - अधिव्रणिका
तुमुँन्
अधिव्रणयितुम्
तव्य
अधिव्रणयितव्यः - अधिव्रणयितव्या
तृच्
अधिव्रणयिता - अधिव्रणयित्री
ल्यप्
अधिव्रणय्य
क्तवतुँ
अधिव्रणितवान् - अधिव्रणितवती
क्त
अधिव्रणितः - अधिव्रणिता
शतृँ
अधिव्रणयन् - अधिव्रणयन्ती
शानच्
अधिव्रणयमानः - अधिव्रणयमाना
यत्
अधिव्रण्यः - अधिव्रण्या
अच्
अधिव्रणः - अधिव्रणा
युच्
अधिव्रणना


सनादि प्रत्ययाः

उपसर्गाः