कृदन्तरूपाणि - आङ् + व्रण - व्रण गात्रविचूर्णने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आव्रणनम्
अनीयर्
आव्रणनीयः - आव्रणनीया
ण्वुल्
आव्रणकः - आव्रणिका
तुमुँन्
आव्रणयितुम्
तव्य
आव्रणयितव्यः - आव्रणयितव्या
तृच्
आव्रणयिता - आव्रणयित्री
ल्यप्
आव्रणय्य
क्तवतुँ
आव्रणितवान् - आव्रणितवती
क्त
आव्रणितः - आव्रणिता
शतृँ
आव्रणयन् - आव्रणयन्ती
शानच्
आव्रणयमानः - आव्रणयमाना
यत्
आव्रण्यः - आव्रण्या
अच्
आव्रणः - आव्रणा
युच्
आव्रणना


सनादि प्रत्ययाः

उपसर्गाः