कृदन्तरूपाणि - अव + व्रण - व्रण गात्रविचूर्णने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवव्रणनम्
अनीयर्
अवव्रणनीयः - अवव्रणनीया
ण्वुल्
अवव्रणकः - अवव्रणिका
तुमुँन्
अवव्रणयितुम्
तव्य
अवव्रणयितव्यः - अवव्रणयितव्या
तृच्
अवव्रणयिता - अवव्रणयित्री
ल्यप्
अवव्रणय्य
क्तवतुँ
अवव्रणितवान् - अवव्रणितवती
क्त
अवव्रणितः - अवव्रणिता
शतृँ
अवव्रणयन् - अवव्रणयन्ती
शानच्
अवव्रणयमानः - अवव्रणयमाना
यत्
अवव्रण्यः - अवव्रण्या
अच्
अवव्रणः - अवव्रणा
युच्
अवव्रणना


सनादि प्रत्ययाः

उपसर्गाः