कृदन्तरूपाणि - उत् + व्रण - व्रण गात्रविचूर्णने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्व्रणनम्
अनीयर्
उद्व्रणनीयः - उद्व्रणनीया
ण्वुल्
उद्व्रणकः - उद्व्रणिका
तुमुँन्
उद्व्रणयितुम्
तव्य
उद्व्रणयितव्यः - उद्व्रणयितव्या
तृच्
उद्व्रणयिता - उद्व्रणयित्री
ल्यप्
उद्व्रणय्य
क्तवतुँ
उद्व्रणितवान् - उद्व्रणितवती
क्त
उद्व्रणितः - उद्व्रणिता
शतृँ
उद्व्रणयन् - उद्व्रणयन्ती
शानच्
उद्व्रणयमानः - उद्व्रणयमाना
यत्
उद्व्रण्यः - उद्व्रण्या
अच्
उद्व्रणः - उद्व्रणा
युच्
उद्व्रणना


सनादि प्रत्ययाः

उपसर्गाः