कृदन्तरूपाणि - प्र + व्रण - व्रण गात्रविचूर्णने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रव्रणनम्
अनीयर्
प्रव्रणनीयः - प्रव्रणनीया
ण्वुल्
प्रव्रणकः - प्रव्रणिका
तुमुँन्
प्रव्रणयितुम्
तव्य
प्रव्रणयितव्यः - प्रव्रणयितव्या
तृच्
प्रव्रणयिता - प्रव्रणयित्री
ल्यप्
प्रव्रणय्य
क्तवतुँ
प्रव्रणितवान् - प्रव्रणितवती
क्त
प्रव्रणितः - प्रव्रणिता
शतृँ
प्रव्रणयन् - प्रव्रणयन्ती
शानच्
प्रव्रणयमानः - प्रव्रणयमाना
यत्
प्रव्रण्यः - प्रव्रण्या
अच्
प्रव्रणः - प्रव्रणा
युच्
प्रव्रणना


सनादि प्रत्ययाः

उपसर्गाः