कृदन्तरूपाणि - अभि + व्रण - व्रण गात्रविचूर्णने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिव्रणनम्
अनीयर्
अभिव्रणनीयः - अभिव्रणनीया
ण्वुल्
अभिव्रणकः - अभिव्रणिका
तुमुँन्
अभिव्रणयितुम्
तव्य
अभिव्रणयितव्यः - अभिव्रणयितव्या
तृच्
अभिव्रणयिता - अभिव्रणयित्री
ल्यप्
अभिव्रणय्य
क्तवतुँ
अभिव्रणितवान् - अभिव्रणितवती
क्त
अभिव्रणितः - अभिव्रणिता
शतृँ
अभिव्रणयन् - अभिव्रणयन्ती
शानच्
अभिव्रणयमानः - अभिव्रणयमाना
यत्
अभिव्रण्यः - अभिव्रण्या
अच्
अभिव्रणः - अभिव्रणा
युच्
अभिव्रणना


सनादि प्रत्ययाः

उपसर्गाः