कृदन्तरूपाणि - निर् + व्रण - व्रण गात्रविचूर्णने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्व्रणनम्
अनीयर्
निर्व्रणनीयः - निर्व्रणनीया
ण्वुल्
निर्व्रणकः - निर्व्रणिका
तुमुँन्
निर्व्रणयितुम्
तव्य
निर्व्रणयितव्यः - निर्व्रणयितव्या
तृच्
निर्व्रणयिता - निर्व्रणयित्री
ल्यप्
निर्व्रणय्य
क्तवतुँ
निर्व्रणितवान् - निर्व्रणितवती
क्त
निर्व्रणितः - निर्व्रणिता
शतृँ
निर्व्रणयन् - निर्व्रणयन्ती
शानच्
निर्व्रणयमानः - निर्व्रणयमाना
यत्
निर्व्रण्यः - निर्व्रण्या
अच्
निर्व्रणः - निर्व्रणा
युच्
निर्व्रणना


सनादि प्रत्ययाः

उपसर्गाः