कृदन्तरूपाणि - अति + व्रण - व्रण गात्रविचूर्णने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिव्रणनम्
अनीयर्
अतिव्रणनीयः - अतिव्रणनीया
ण्वुल्
अतिव्रणकः - अतिव्रणिका
तुमुँन्
अतिव्रणयितुम्
तव्य
अतिव्रणयितव्यः - अतिव्रणयितव्या
तृच्
अतिव्रणयिता - अतिव्रणयित्री
ल्यप्
अतिव्रणय्य
क्तवतुँ
अतिव्रणितवान् - अतिव्रणितवती
क्त
अतिव्रणितः - अतिव्रणिता
शतृँ
अतिव्रणयन् - अतिव्रणयन्ती
शानच्
अतिव्रणयमानः - अतिव्रणयमाना
यत्
अतिव्रण्यः - अतिव्रण्या
अच्
अतिव्रणः - अतिव्रणा
युच्
अतिव्रणना


सनादि प्रत्ययाः

उपसर्गाः