कृदन्तरूपाणि - अनु + व्रण - व्रण गात्रविचूर्णने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुव्रणनम्
अनीयर्
अनुव्रणनीयः - अनुव्रणनीया
ण्वुल्
अनुव्रणकः - अनुव्रणिका
तुमुँन्
अनुव्रणयितुम्
तव्य
अनुव्रणयितव्यः - अनुव्रणयितव्या
तृच्
अनुव्रणयिता - अनुव्रणयित्री
ल्यप्
अनुव्रणय्य
क्तवतुँ
अनुव्रणितवान् - अनुव्रणितवती
क्त
अनुव्रणितः - अनुव्रणिता
शतृँ
अनुव्रणयन् - अनुव्रणयन्ती
शानच्
अनुव्रणयमानः - अनुव्रणयमाना
यत्
अनुव्रण्यः - अनुव्रण्या
अच्
अनुव्रणः - अनुव्रणा
युच्
अनुव्रणना


सनादि प्रत्ययाः

उपसर्गाः