कृदन्तरूपाणि - नि + व्रण - व्रण गात्रविचूर्णने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निव्रणनम्
अनीयर्
निव्रणनीयः - निव्रणनीया
ण्वुल्
निव्रणकः - निव्रणिका
तुमुँन्
निव्रणयितुम्
तव्य
निव्रणयितव्यः - निव्रणयितव्या
तृच्
निव्रणयिता - निव्रणयित्री
ल्यप्
निव्रणय्य
क्तवतुँ
निव्रणितवान् - निव्रणितवती
क्त
निव्रणितः - निव्रणिता
शतृँ
निव्रणयन् - निव्रणयन्ती
शानच्
निव्रणयमानः - निव्रणयमाना
यत्
निव्रण्यः - निव्रण्या
अच्
निव्रणः - निव्रणा
युच्
निव्रणना


सनादि प्रत्ययाः

उपसर्गाः