कृदन्तरूपाणि - वि + व्रण - व्रण गात्रविचूर्णने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विव्रणनम्
अनीयर्
विव्रणनीयः - विव्रणनीया
ण्वुल्
विव्रणकः - विव्रणिका
तुमुँन्
विव्रणयितुम्
तव्य
विव्रणयितव्यः - विव्रणयितव्या
तृच्
विव्रणयिता - विव्रणयित्री
ल्यप्
विव्रणय्य
क्तवतुँ
विव्रणितवान् - विव्रणितवती
क्त
विव्रणितः - विव्रणिता
शतृँ
विव्रणयन् - विव्रणयन्ती
शानच्
विव्रणयमानः - विव्रणयमाना
यत्
विव्रण्यः - विव्रण्या
अच्
विव्रणः - विव्रणा
युच्
विव्रणना


सनादि प्रत्ययाः

उपसर्गाः