कृदन्तरूपाणि - परि + व्रण - व्रण गात्रविचूर्णने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिव्रणनम्
अनीयर्
परिव्रणनीयः - परिव्रणनीया
ण्वुल्
परिव्रणकः - परिव्रणिका
तुमुँन्
परिव्रणयितुम्
तव्य
परिव्रणयितव्यः - परिव्रणयितव्या
तृच्
परिव्रणयिता - परिव्रणयित्री
ल्यप्
परिव्रणय्य
क्तवतुँ
परिव्रणितवान् - परिव्रणितवती
क्त
परिव्रणितः - परिव्रणिता
शतृँ
परिव्रणयन् - परिव्रणयन्ती
शानच्
परिव्रणयमानः - परिव्रणयमाना
यत्
परिव्रण्यः - परिव्रण्या
अच्
परिव्रणः - परिव्रणा
युच्
परिव्रणना


सनादि प्रत्ययाः

उपसर्गाः