कृदन्तरूपाणि - परा + व्रण - व्रण गात्रविचूर्णने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराव्रणनम्
अनीयर्
पराव्रणनीयः - पराव्रणनीया
ण्वुल्
पराव्रणकः - पराव्रणिका
तुमुँन्
पराव्रणयितुम्
तव्य
पराव्रणयितव्यः - पराव्रणयितव्या
तृच्
पराव्रणयिता - पराव्रणयित्री
ल्यप्
पराव्रणय्य
क्तवतुँ
पराव्रणितवान् - पराव्रणितवती
क्त
पराव्रणितः - पराव्रणिता
शतृँ
पराव्रणयन् - पराव्रणयन्ती
शानच्
पराव्रणयमानः - पराव्रणयमाना
यत्
पराव्रण्यः - पराव्रण्या
अच्
पराव्रणः - पराव्रणा
युच्
पराव्रणना


सनादि प्रत्ययाः

उपसर्गाः