कृदन्तरूपाणि - सु + पन्थ् - पथिँ गतौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुपन्थनम्
अनीयर्
सुपन्थनीयः - सुपन्थनीया
ण्वुल्
सुपन्थकः - सुपन्थिका
तुमुँन्
सुपन्थयितुम् / सुपन्थितुम्
तव्य
सुपन्थयितव्यः / सुपन्थितव्यः - सुपन्थयितव्या / सुपन्थितव्या
तृच्
सुपन्थयिता / सुपन्थिता - सुपन्थयित्री / सुपन्थित्री
ल्यप्
सुपन्थ्य
क्तवतुँ
सुपन्थितवान् - सुपन्थितवती
क्त
सुपन्थितः - सुपन्थिता
शतृँ
सुपन्थयन् / सुपन्थन् - सुपन्थयन्ती / सुपन्थन्ती
शानच्
सुपन्थयमानः / सुपन्थमानः - सुपन्थयमाना / सुपन्थमाना
यत्
सुपन्थ्यः - सुपन्थ्या
ण्यत्
सुपन्थ्यः - सुपन्थ्या
अच्
सुपन्थः - सुपन्था
घञ्
सुपन्थः
सुपन्था
युच्
सुपन्थना


सनादि प्रत्ययाः

उपसर्गाः