कृदन्तरूपाणि - आङ् + पन्थ् - पथिँ गतौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आपन्थनम्
अनीयर्
आपन्थनीयः - आपन्थनीया
ण्वुल्
आपन्थकः - आपन्थिका
तुमुँन्
आपन्थयितुम् / आपन्थितुम्
तव्य
आपन्थयितव्यः / आपन्थितव्यः - आपन्थयितव्या / आपन्थितव्या
तृच्
आपन्थयिता / आपन्थिता - आपन्थयित्री / आपन्थित्री
ल्यप्
आपन्थ्य
क्तवतुँ
आपन्थितवान् - आपन्थितवती
क्त
आपन्थितः - आपन्थिता
शतृँ
आपन्थयन् / आपन्थन् - आपन्थयन्ती / आपन्थन्ती
शानच्
आपन्थयमानः / आपन्थमानः - आपन्थयमाना / आपन्थमाना
यत्
आपन्थ्यः - आपन्थ्या
ण्यत्
आपन्थ्यः - आपन्थ्या
अच्
आपन्थः - आपन्था
घञ्
आपन्थः
आपन्था
युच्
आपन्थना


सनादि प्रत्ययाः

उपसर्गाः