कृदन्तरूपाणि - प्रति + पन्थ् - पथिँ गतौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिपन्थनम्
अनीयर्
प्रतिपन्थनीयः - प्रतिपन्थनीया
ण्वुल्
प्रतिपन्थकः - प्रतिपन्थिका
तुमुँन्
प्रतिपन्थयितुम् / प्रतिपन्थितुम्
तव्य
प्रतिपन्थयितव्यः / प्रतिपन्थितव्यः - प्रतिपन्थयितव्या / प्रतिपन्थितव्या
तृच्
प्रतिपन्थयिता / प्रतिपन्थिता - प्रतिपन्थयित्री / प्रतिपन्थित्री
ल्यप्
प्रतिपन्थ्य
क्तवतुँ
प्रतिपन्थितवान् - प्रतिपन्थितवती
क्त
प्रतिपन्थितः - प्रतिपन्थिता
शतृँ
प्रतिपन्थयन् / प्रतिपन्थन् - प्रतिपन्थयन्ती / प्रतिपन्थन्ती
शानच्
प्रतिपन्थयमानः / प्रतिपन्थमानः - प्रतिपन्थयमाना / प्रतिपन्थमाना
यत्
प्रतिपन्थ्यः - प्रतिपन्थ्या
ण्यत्
प्रतिपन्थ्यः - प्रतिपन्थ्या
अच्
प्रतिपन्थः - प्रतिपन्था
घञ्
प्रतिपन्थः
प्रतिपन्था
युच्
प्रतिपन्थना


सनादि प्रत्ययाः

उपसर्गाः