कृदन्तरूपाणि - प्र + पन्थ् - पथिँ गतौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रपन्थनम्
अनीयर्
प्रपन्थनीयः - प्रपन्थनीया
ण्वुल्
प्रपन्थकः - प्रपन्थिका
तुमुँन्
प्रपन्थयितुम् / प्रपन्थितुम्
तव्य
प्रपन्थयितव्यः / प्रपन्थितव्यः - प्रपन्थयितव्या / प्रपन्थितव्या
तृच्
प्रपन्थयिता / प्रपन्थिता - प्रपन्थयित्री / प्रपन्थित्री
ल्यप्
प्रपन्थ्य
क्तवतुँ
प्रपन्थितवान् - प्रपन्थितवती
क्त
प्रपन्थितः - प्रपन्थिता
शतृँ
प्रपन्थयन् / प्रपन्थन् - प्रपन्थयन्ती / प्रपन्थन्ती
शानच्
प्रपन्थयमानः / प्रपन्थमानः - प्रपन्थयमाना / प्रपन्थमाना
यत्
प्रपन्थ्यः - प्रपन्थ्या
ण्यत्
प्रपन्थ्यः - प्रपन्थ्या
अच्
प्रपन्थः - प्रपन्था
घञ्
प्रपन्थः
प्रपन्था
युच्
प्रपन्थना


सनादि प्रत्ययाः

उपसर्गाः