कृदन्तरूपाणि - अधि + पन्थ् - पथिँ गतौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिपन्थनम्
अनीयर्
अधिपन्थनीयः - अधिपन्थनीया
ण्वुल्
अधिपन्थकः - अधिपन्थिका
तुमुँन्
अधिपन्थयितुम् / अधिपन्थितुम्
तव्य
अधिपन्थयितव्यः / अधिपन्थितव्यः - अधिपन्थयितव्या / अधिपन्थितव्या
तृच्
अधिपन्थयिता / अधिपन्थिता - अधिपन्थयित्री / अधिपन्थित्री
ल्यप्
अधिपन्थ्य
क्तवतुँ
अधिपन्थितवान् - अधिपन्थितवती
क्त
अधिपन्थितः - अधिपन्थिता
शतृँ
अधिपन्थयन् / अधिपन्थन् - अधिपन्थयन्ती / अधिपन्थन्ती
शानच्
अधिपन्थयमानः / अधिपन्थमानः - अधिपन्थयमाना / अधिपन्थमाना
यत्
अधिपन्थ्यः - अधिपन्थ्या
ण्यत्
अधिपन्थ्यः - अधिपन्थ्या
अच्
अधिपन्थः - अधिपन्था
घञ्
अधिपन्थः
अधिपन्था
युच्
अधिपन्थना


सनादि प्रत्ययाः

उपसर्गाः