कृदन्तरूपाणि - वि + पन्थ् - पथिँ गतौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विपन्थनम्
अनीयर्
विपन्थनीयः - विपन्थनीया
ण्वुल्
विपन्थकः - विपन्थिका
तुमुँन्
विपन्थयितुम् / विपन्थितुम्
तव्य
विपन्थयितव्यः / विपन्थितव्यः - विपन्थयितव्या / विपन्थितव्या
तृच्
विपन्थयिता / विपन्थिता - विपन्थयित्री / विपन्थित्री
ल्यप्
विपन्थ्य
क्तवतुँ
विपन्थितवान् - विपन्थितवती
क्त
विपन्थितः - विपन्थिता
शतृँ
विपन्थयन् / विपन्थन् - विपन्थयन्ती / विपन्थन्ती
शानच्
विपन्थयमानः / विपन्थमानः - विपन्थयमाना / विपन्थमाना
यत्
विपन्थ्यः - विपन्थ्या
ण्यत्
विपन्थ्यः - विपन्थ्या
अच्
विपन्थः - विपन्था
घञ्
विपन्थः
विपन्था
युच्
विपन्थना


सनादि प्रत्ययाः

उपसर्गाः