कृदन्तरूपाणि - अभि + पन्थ् - पथिँ गतौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिपन्थनम्
अनीयर्
अभिपन्थनीयः - अभिपन्थनीया
ण्वुल्
अभिपन्थकः - अभिपन्थिका
तुमुँन्
अभिपन्थयितुम् / अभिपन्थितुम्
तव्य
अभिपन्थयितव्यः / अभिपन्थितव्यः - अभिपन्थयितव्या / अभिपन्थितव्या
तृच्
अभिपन्थयिता / अभिपन्थिता - अभिपन्थयित्री / अभिपन्थित्री
ल्यप्
अभिपन्थ्य
क्तवतुँ
अभिपन्थितवान् - अभिपन्थितवती
क्त
अभिपन्थितः - अभिपन्थिता
शतृँ
अभिपन्थयन् / अभिपन्थन् - अभिपन्थयन्ती / अभिपन्थन्ती
शानच्
अभिपन्थयमानः / अभिपन्थमानः - अभिपन्थयमाना / अभिपन्थमाना
यत्
अभिपन्थ्यः - अभिपन्थ्या
ण्यत्
अभिपन्थ्यः - अभिपन्थ्या
अच्
अभिपन्थः - अभिपन्था
घञ्
अभिपन्थः
अभिपन्था
युच्
अभिपन्थना


सनादि प्रत्ययाः

उपसर्गाः