कृदन्तरूपाणि - परा + पन्थ् - पथिँ गतौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परापन्थनम्
अनीयर्
परापन्थनीयः - परापन्थनीया
ण्वुल्
परापन्थकः - परापन्थिका
तुमुँन्
परापन्थयितुम् / परापन्थितुम्
तव्य
परापन्थयितव्यः / परापन्थितव्यः - परापन्थयितव्या / परापन्थितव्या
तृच्
परापन्थयिता / परापन्थिता - परापन्थयित्री / परापन्थित्री
ल्यप्
परापन्थ्य
क्तवतुँ
परापन्थितवान् - परापन्थितवती
क्त
परापन्थितः - परापन्थिता
शतृँ
परापन्थयन् / परापन्थन् - परापन्थयन्ती / परापन्थन्ती
शानच्
परापन्थयमानः / परापन्थमानः - परापन्थयमाना / परापन्थमाना
यत्
परापन्थ्यः - परापन्थ्या
ण्यत्
परापन्थ्यः - परापन्थ्या
अच्
परापन्थः - परापन्था
घञ्
परापन्थः
परापन्था
युच्
परापन्थना


सनादि प्रत्ययाः

उपसर्गाः