कृदन्तरूपाणि - अनु + पन्थ् - पथिँ गतौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुपन्थनम्
अनीयर्
अनुपन्थनीयः - अनुपन्थनीया
ण्वुल्
अनुपन्थकः - अनुपन्थिका
तुमुँन्
अनुपन्थयितुम् / अनुपन्थितुम्
तव्य
अनुपन्थयितव्यः / अनुपन्थितव्यः - अनुपन्थयितव्या / अनुपन्थितव्या
तृच्
अनुपन्थयिता / अनुपन्थिता - अनुपन्थयित्री / अनुपन्थित्री
ल्यप्
अनुपन्थ्य
क्तवतुँ
अनुपन्थितवान् - अनुपन्थितवती
क्त
अनुपन्थितः - अनुपन्थिता
शतृँ
अनुपन्थयन् / अनुपन्थन् - अनुपन्थयन्ती / अनुपन्थन्ती
शानच्
अनुपन्थयमानः / अनुपन्थमानः - अनुपन्थयमाना / अनुपन्थमाना
यत्
अनुपन्थ्यः - अनुपन्थ्या
ण्यत्
अनुपन्थ्यः - अनुपन्थ्या
अच्
अनुपन्थः - अनुपन्था
घञ्
अनुपन्थः
अनुपन्था
युच्
अनुपन्थना


सनादि प्रत्ययाः

उपसर्गाः