कृदन्तरूपाणि - अप + पन्थ् - पथिँ गतौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपपन्थनम्
अनीयर्
अपपन्थनीयः - अपपन्थनीया
ण्वुल्
अपपन्थकः - अपपन्थिका
तुमुँन्
अपपन्थयितुम् / अपपन्थितुम्
तव्य
अपपन्थयितव्यः / अपपन्थितव्यः - अपपन्थयितव्या / अपपन्थितव्या
तृच्
अपपन्थयिता / अपपन्थिता - अपपन्थयित्री / अपपन्थित्री
ल्यप्
अपपन्थ्य
क्तवतुँ
अपपन्थितवान् - अपपन्थितवती
क्त
अपपन्थितः - अपपन्थिता
शतृँ
अपपन्थयन् / अपपन्थन् - अपपन्थयन्ती / अपपन्थन्ती
शानच्
अपपन्थयमानः / अपपन्थमानः - अपपन्थयमाना / अपपन्थमाना
यत्
अपपन्थ्यः - अपपन्थ्या
ण्यत्
अपपन्थ्यः - अपपन्थ्या
अच्
अपपन्थः - अपपन्था
घञ्
अपपन्थः
अपपन्था
युच्
अपपन्थना


सनादि प्रत्ययाः

उपसर्गाः