कृदन्तरूपाणि - उत् + पन्थ् - पथिँ गतौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्पन्थनम्
अनीयर्
उत्पन्थनीयः - उत्पन्थनीया
ण्वुल्
उत्पन्थकः - उत्पन्थिका
तुमुँन्
उत्पन्थयितुम् / उत्पन्थितुम्
तव्य
उत्पन्थयितव्यः / उत्पन्थितव्यः - उत्पन्थयितव्या / उत्पन्थितव्या
तृच्
उत्पन्थयिता / उत्पन्थिता - उत्पन्थयित्री / उत्पन्थित्री
ल्यप्
उत्पन्थ्य
क्तवतुँ
उत्पन्थितवान् - उत्पन्थितवती
क्त
उत्पन्थितः - उत्पन्थिता
शतृँ
उत्पन्थयन् / उत्पन्थन् - उत्पन्थयन्ती / उत्पन्थन्ती
शानच्
उत्पन्थयमानः / उत्पन्थमानः - उत्पन्थयमाना / उत्पन्थमाना
यत्
उत्पन्थ्यः - उत्पन्थ्या
ण्यत्
उत्पन्थ्यः - उत्पन्थ्या
अच्
उत्पन्थः - उत्पन्था
घञ्
उत्पन्थः
उत्पन्था
युच्
उत्पन्थना


सनादि प्रत्ययाः

उपसर्गाः