कृदन्तरूपाणि - अति + पन्थ् - पथिँ गतौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिपन्थनम्
अनीयर्
अतिपन्थनीयः - अतिपन्थनीया
ण्वुल्
अतिपन्थकः - अतिपन्थिका
तुमुँन्
अतिपन्थयितुम् / अतिपन्थितुम्
तव्य
अतिपन्थयितव्यः / अतिपन्थितव्यः - अतिपन्थयितव्या / अतिपन्थितव्या
तृच्
अतिपन्थयिता / अतिपन्थिता - अतिपन्थयित्री / अतिपन्थित्री
ल्यप्
अतिपन्थ्य
क्तवतुँ
अतिपन्थितवान् - अतिपन्थितवती
क्त
अतिपन्थितः - अतिपन्थिता
शतृँ
अतिपन्थयन् / अतिपन्थन् - अतिपन्थयन्ती / अतिपन्थन्ती
शानच्
अतिपन्थयमानः / अतिपन्थमानः - अतिपन्थयमाना / अतिपन्थमाना
यत्
अतिपन्थ्यः - अतिपन्थ्या
ण्यत्
अतिपन्थ्यः - अतिपन्थ्या
अच्
अतिपन्थः - अतिपन्था
घञ्
अतिपन्थः
अतिपन्था
युच्
अतिपन्थना


सनादि प्रत्ययाः

उपसर्गाः