कृदन्तरूपाणि - सम् + पन्थ् - पथिँ गतौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्पन्थनम् / संपन्थनम्
अनीयर्
सम्पन्थनीयः / संपन्थनीयः - सम्पन्थनीया / संपन्थनीया
ण्वुल्
सम्पन्थकः / संपन्थकः - सम्पन्थिका / संपन्थिका
तुमुँन्
सम्पन्थयितुम् / संपन्थयितुम् / सम्पन्थितुम् / संपन्थितुम्
तव्य
सम्पन्थयितव्यः / संपन्थयितव्यः / सम्पन्थितव्यः / संपन्थितव्यः - सम्पन्थयितव्या / संपन्थयितव्या / सम्पन्थितव्या / संपन्थितव्या
तृच्
सम्पन्थयिता / संपन्थयिता / सम्पन्थिता / संपन्थिता - सम्पन्थयित्री / संपन्थयित्री / सम्पन्थित्री / संपन्थित्री
ल्यप्
सम्पन्थ्य / संपन्थ्य
क्तवतुँ
सम्पन्थितवान् / संपन्थितवान् - सम्पन्थितवती / संपन्थितवती
क्त
सम्पन्थितः / संपन्थितः - सम्पन्थिता / संपन्थिता
शतृँ
सम्पन्थयन् / संपन्थयन् / सम्पन्थन् / संपन्थन् - सम्पन्थयन्ती / संपन्थयन्ती / सम्पन्थन्ती / संपन्थन्ती
शानच्
सम्पन्थयमानः / संपन्थयमानः / सम्पन्थमानः / संपन्थमानः - सम्पन्थयमाना / संपन्थयमाना / सम्पन्थमाना / संपन्थमाना
यत्
सम्पन्थ्यः / संपन्थ्यः - सम्पन्थ्या / संपन्थ्या
ण्यत्
सम्पन्थ्यः / संपन्थ्यः - सम्पन्थ्या / संपन्थ्या
अच्
सम्पन्थः / संपन्थः - सम्पन्था - संपन्था
घञ्
सम्पन्थः / संपन्थः
सम्पन्था / संपन्था
युच्
सम्पन्थना / संपन्थना


सनादि प्रत्ययाः

उपसर्गाः