कृदन्तरूपाणि - अपि + पन्थ् - पथिँ गतौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिपन्थनम्
अनीयर्
अपिपन्थनीयः - अपिपन्थनीया
ण्वुल्
अपिपन्थकः - अपिपन्थिका
तुमुँन्
अपिपन्थयितुम् / अपिपन्थितुम्
तव्य
अपिपन्थयितव्यः / अपिपन्थितव्यः - अपिपन्थयितव्या / अपिपन्थितव्या
तृच्
अपिपन्थयिता / अपिपन्थिता - अपिपन्थयित्री / अपिपन्थित्री
ल्यप्
अपिपन्थ्य
क्तवतुँ
अपिपन्थितवान् - अपिपन्थितवती
क्त
अपिपन्थितः - अपिपन्थिता
शतृँ
अपिपन्थयन् / अपिपन्थन् - अपिपन्थयन्ती / अपिपन्थन्ती
शानच्
अपिपन्थयमानः / अपिपन्थमानः - अपिपन्थयमाना / अपिपन्थमाना
यत्
अपिपन्थ्यः - अपिपन्थ्या
ण्यत्
अपिपन्थ्यः - अपिपन्थ्या
अच्
अपिपन्थः - अपिपन्था
घञ्
अपिपन्थः
अपिपन्था
युच्
अपिपन्थना


सनादि प्रत्ययाः

उपसर्गाः