कृदन्तरूपाणि - नि + पन्थ् - पथिँ गतौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निपन्थनम्
अनीयर्
निपन्थनीयः - निपन्थनीया
ण्वुल्
निपन्थकः - निपन्थिका
तुमुँन्
निपन्थयितुम् / निपन्थितुम्
तव्य
निपन्थयितव्यः / निपन्थितव्यः - निपन्थयितव्या / निपन्थितव्या
तृच्
निपन्थयिता / निपन्थिता - निपन्थयित्री / निपन्थित्री
ल्यप्
निपन्थ्य
क्तवतुँ
निपन्थितवान् - निपन्थितवती
क्त
निपन्थितः - निपन्थिता
शतृँ
निपन्थयन् / निपन्थन् - निपन्थयन्ती / निपन्थन्ती
शानच्
निपन्थयमानः / निपन्थमानः - निपन्थयमाना / निपन्थमाना
यत्
निपन्थ्यः - निपन्थ्या
ण्यत्
निपन्थ्यः - निपन्थ्या
अच्
निपन्थः - निपन्था
घञ्
निपन्थः
निपन्था
युच्
निपन्थना


सनादि प्रत्ययाः

उपसर्गाः