कृदन्तरूपाणि - निर् + पन्थ् - पथिँ गतौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्पन्थनम्
अनीयर्
निष्पन्थनीयः - निष्पन्थनीया
ण्वुल्
निष्पन्थकः - निष्पन्थिका
तुमुँन्
निष्पन्थयितुम् / निष्पन्थितुम्
तव्य
निष्पन्थयितव्यः / निष्पन्थितव्यः - निष्पन्थयितव्या / निष्पन्थितव्या
तृच्
निष्पन्थयिता / निष्पन्थिता - निष्पन्थयित्री / निष्पन्थित्री
ल्यप्
निष्पन्थ्य
क्तवतुँ
निष्पन्थितवान् - निष्पन्थितवती
क्त
निष्पन्थितः - निष्पन्थिता
शतृँ
निष्पन्थयन् / निष्पन्थन् - निष्पन्थयन्ती / निष्पन्थन्ती
शानच्
निष्पन्थयमानः / निष्पन्थमानः - निष्पन्थयमाना / निष्पन्थमाना
यत्
निष्पन्थ्यः - निष्पन्थ्या
ण्यत्
निष्पन्थ्यः - निष्पन्थ्या
अच्
निष्पन्थः - निष्पन्था
घञ्
निष्पन्थः
निष्पन्था
युच्
निष्पन्थना


सनादि प्रत्ययाः

उपसर्गाः