कृदन्तरूपाणि - परि + पन्थ् - पथिँ गतौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिपन्थनम्
अनीयर्
परिपन्थनीयः - परिपन्थनीया
ण्वुल्
परिपन्थकः - परिपन्थिका
तुमुँन्
परिपन्थयितुम् / परिपन्थितुम्
तव्य
परिपन्थयितव्यः / परिपन्थितव्यः - परिपन्थयितव्या / परिपन्थितव्या
तृच्
परिपन्थयिता / परिपन्थिता - परिपन्थयित्री / परिपन्थित्री
ल्यप्
परिपन्थ्य
क्तवतुँ
परिपन्थितवान् - परिपन्थितवती
क्त
परिपन्थितः - परिपन्थिता
शतृँ
परिपन्थयन् / परिपन्थन् - परिपन्थयन्ती / परिपन्थन्ती
शानच्
परिपन्थयमानः / परिपन्थमानः - परिपन्थयमाना / परिपन्थमाना
यत्
परिपन्थ्यः - परिपन्थ्या
ण्यत्
परिपन्थ्यः - परिपन्थ्या
अच्
परिपन्थः - परिपन्था
घञ्
परिपन्थः
परिपन्था
युच्
परिपन्थना


सनादि प्रत्ययाः

उपसर्गाः