कृदन्तरूपाणि - उप + पन्थ् - पथिँ गतौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपपन्थनम्
अनीयर्
उपपन्थनीयः - उपपन्थनीया
ण्वुल्
उपपन्थकः - उपपन्थिका
तुमुँन्
उपपन्थयितुम् / उपपन्थितुम्
तव्य
उपपन्थयितव्यः / उपपन्थितव्यः - उपपन्थयितव्या / उपपन्थितव्या
तृच्
उपपन्थयिता / उपपन्थिता - उपपन्थयित्री / उपपन्थित्री
ल्यप्
उपपन्थ्य
क्तवतुँ
उपपन्थितवान् - उपपन्थितवती
क्त
उपपन्थितः - उपपन्थिता
शतृँ
उपपन्थयन् / उपपन्थन् - उपपन्थयन्ती / उपपन्थन्ती
शानच्
उपपन्थयमानः / उपपन्थमानः - उपपन्थयमाना / उपपन्थमाना
यत्
उपपन्थ्यः - उपपन्थ्या
ण्यत्
उपपन्थ्यः - उपपन्थ्या
अच्
उपपन्थः - उपपन्था
घञ्
उपपन्थः
उपपन्था
युच्
उपपन्थना


सनादि प्रत्ययाः

उपसर्गाः