कृदन्तरूपाणि - अव + पन्थ् - पथिँ गतौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवपन्थनम्
अनीयर्
अवपन्थनीयः - अवपन्थनीया
ण्वुल्
अवपन्थकः - अवपन्थिका
तुमुँन्
अवपन्थयितुम् / अवपन्थितुम्
तव्य
अवपन्थयितव्यः / अवपन्थितव्यः - अवपन्थयितव्या / अवपन्थितव्या
तृच्
अवपन्थयिता / अवपन्थिता - अवपन्थयित्री / अवपन्थित्री
ल्यप्
अवपन्थ्य
क्तवतुँ
अवपन्थितवान् - अवपन्थितवती
क्त
अवपन्थितः - अवपन्थिता
शतृँ
अवपन्थयन् / अवपन्थन् - अवपन्थयन्ती / अवपन्थन्ती
शानच्
अवपन्थयमानः / अवपन्थमानः - अवपन्थयमाना / अवपन्थमाना
यत्
अवपन्थ्यः - अवपन्थ्या
ण्यत्
अवपन्थ्यः - अवपन्थ्या
अच्
अवपन्थः - अवपन्था
घञ्
अवपन्थः
अवपन्था
युच्
अवपन्थना


सनादि प्रत्ययाः

उपसर्गाः