कृदन्तरूपाणि - सु + दान् - दानँ खण्डने अवखण्डने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुदीदांसनम् / सुदाननम्
अनीयर्
सुदीदांसनीयः / सुदाननीयः - सुदीदांसनीया / सुदाननीया
ण्वुल्
सुदीदांसकः / सुदानकः - सुदीदांसिका / सुदानिका
तुमुँन्
सुदीदांसितुम् / सुदानितुम्
तव्य
सुदीदांसितव्यः / सुदानितव्यः - सुदीदांसितव्या / सुदानितव्या
तृच्
सुदीदांसिता / सुदानिता - सुदीदांसित्री / सुदानित्री
ल्यप्
सुदीदांस्य / सुदान्य
क्तवतुँ
सुदीदांसितवान् / सुदानितवान् - सुदीदांसितवती / सुदानितवती
क्त
सुदीदांसितः / सुदानितः - सुदीदांसिता / सुदानिता
शतृँ
सुदीदांसन् / सुदानन् - सुदीदांसन्ती / सुदानन्ती
शानच्
सुदीदांसमानः / सुदानमानः - सुदीदांसमाना / सुदानमाना
यत्
सुदीदांस्यः - सुदीदांस्या
ण्यत्
सुदान्यः - सुदान्या
अच्
सुदीदांसः / सुदानः - सुदीदांसा - सुदाना
घञ्
सुदीदांसः / सुदानः
सुदीदांसा / सुदाना


सनादि प्रत्ययाः

उपसर्गाः