कृदन्तरूपाणि - अप + दान् - दानँ खण्डने अवखण्डने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपदीदांसनम् / अपदाननम्
अनीयर्
अपदीदांसनीयः / अपदाननीयः - अपदीदांसनीया / अपदाननीया
ण्वुल्
अपदीदांसकः / अपदानकः - अपदीदांसिका / अपदानिका
तुमुँन्
अपदीदांसितुम् / अपदानितुम्
तव्य
अपदीदांसितव्यः / अपदानितव्यः - अपदीदांसितव्या / अपदानितव्या
तृच्
अपदीदांसिता / अपदानिता - अपदीदांसित्री / अपदानित्री
ल्यप्
अपदीदांस्य / अपदान्य
क्तवतुँ
अपदीदांसितवान् / अपदानितवान् - अपदीदांसितवती / अपदानितवती
क्त
अपदीदांसितः / अपदानितः - अपदीदांसिता / अपदानिता
शतृँ
अपदीदांसन् / अपदानन् - अपदीदांसन्ती / अपदानन्ती
शानच्
अपदीदांसमानः / अपदानमानः - अपदीदांसमाना / अपदानमाना
यत्
अपदीदांस्यः - अपदीदांस्या
ण्यत्
अपदान्यः - अपदान्या
अच्
अपदीदांसः / अपदानः - अपदीदांसा - अपदाना
घञ्
अपदीदांसः / अपदानः
अपदीदांसा / अपदाना


सनादि प्रत्ययाः

उपसर्गाः