कृदन्तरूपाणि - अभि + दान् - दानँ खण्डने अवखण्डने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिदीदांसनम् / अभिदाननम्
अनीयर्
अभिदीदांसनीयः / अभिदाननीयः - अभिदीदांसनीया / अभिदाननीया
ण्वुल्
अभिदीदांसकः / अभिदानकः - अभिदीदांसिका / अभिदानिका
तुमुँन्
अभिदीदांसितुम् / अभिदानितुम्
तव्य
अभिदीदांसितव्यः / अभिदानितव्यः - अभिदीदांसितव्या / अभिदानितव्या
तृच्
अभिदीदांसिता / अभिदानिता - अभिदीदांसित्री / अभिदानित्री
ल्यप्
अभिदीदांस्य / अभिदान्य
क्तवतुँ
अभिदीदांसितवान् / अभिदानितवान् - अभिदीदांसितवती / अभिदानितवती
क्त
अभिदीदांसितः / अभिदानितः - अभिदीदांसिता / अभिदानिता
शतृँ
अभिदीदांसन् / अभिदानन् - अभिदीदांसन्ती / अभिदानन्ती
शानच्
अभिदीदांसमानः / अभिदानमानः - अभिदीदांसमाना / अभिदानमाना
यत्
अभिदीदांस्यः - अभिदीदांस्या
ण्यत्
अभिदान्यः - अभिदान्या
अच्
अभिदीदांसः / अभिदानः - अभिदीदांसा - अभिदाना
घञ्
अभिदीदांसः / अभिदानः
अभिदीदांसा / अभिदाना


सनादि प्रत्ययाः

उपसर्गाः