कृदन्तरूपाणि - प्र + दान् - दानँ खण्डने अवखण्डने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रदीदांसनम् / प्रदाननम्
अनीयर्
प्रदीदांसनीयः / प्रदाननीयः - प्रदीदांसनीया / प्रदाननीया
ण्वुल्
प्रदीदांसकः / प्रदानकः - प्रदीदांसिका / प्रदानिका
तुमुँन्
प्रदीदांसितुम् / प्रदानितुम्
तव्य
प्रदीदांसितव्यः / प्रदानितव्यः - प्रदीदांसितव्या / प्रदानितव्या
तृच्
प्रदीदांसिता / प्रदानिता - प्रदीदांसित्री / प्रदानित्री
ल्यप्
प्रदीदांस्य / प्रदान्य
क्तवतुँ
प्रदीदांसितवान् / प्रदानितवान् - प्रदीदांसितवती / प्रदानितवती
क्त
प्रदीदांसितः / प्रदानितः - प्रदीदांसिता / प्रदानिता
शतृँ
प्रदीदांसन् / प्रदानन् - प्रदीदांसन्ती / प्रदानन्ती
शानच्
प्रदीदांसमानः / प्रदानमानः - प्रदीदांसमाना / प्रदानमाना
यत्
प्रदीदांस्यः - प्रदीदांस्या
ण्यत्
प्रदान्यः - प्रदान्या
अच्
प्रदीदांसः / प्रदानः - प्रदीदांसा - प्रदाना
घञ्
प्रदीदांसः / प्रदानः
प्रदीदांसा / प्रदाना


सनादि प्रत्ययाः

उपसर्गाः