कृदन्तरूपाणि - उत् + दान् - दानँ खण्डने अवखण्डने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्दीदांसनम् / उद्दाननम्
अनीयर्
उद्दीदांसनीयः / उद्दाननीयः - उद्दीदांसनीया / उद्दाननीया
ण्वुल्
उद्दीदांसकः / उद्दानकः - उद्दीदांसिका / उद्दानिका
तुमुँन्
उद्दीदांसितुम् / उद्दानितुम्
तव्य
उद्दीदांसितव्यः / उद्दानितव्यः - उद्दीदांसितव्या / उद्दानितव्या
तृच्
उद्दीदांसिता / उद्दानिता - उद्दीदांसित्री / उद्दानित्री
ल्यप्
उद्दीदांस्य / उद्दान्य
क्तवतुँ
उद्दीदांसितवान् / उद्दानितवान् - उद्दीदांसितवती / उद्दानितवती
क्त
उद्दीदांसितः / उद्दानितः - उद्दीदांसिता / उद्दानिता
शतृँ
उद्दीदांसन् / उद्दानन् - उद्दीदांसन्ती / उद्दानन्ती
शानच्
उद्दीदांसमानः / उद्दानमानः - उद्दीदांसमाना / उद्दानमाना
यत्
उद्दीदांस्यः - उद्दीदांस्या
ण्यत्
उद्दान्यः - उद्दान्या
अच्
उद्दीदांसः / उद्दानः - उद्दीदांसा - उद्दाना
घञ्
उद्दीदांसः / उद्दानः
उद्दीदांसा / उद्दाना


सनादि प्रत्ययाः

उपसर्गाः