कृदन्तरूपाणि - प्रति + दान् - दानँ खण्डने अवखण्डने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिदीदांसनम् / प्रतिदाननम्
अनीयर्
प्रतिदीदांसनीयः / प्रतिदाननीयः - प्रतिदीदांसनीया / प्रतिदाननीया
ण्वुल्
प्रतिदीदांसकः / प्रतिदानकः - प्रतिदीदांसिका / प्रतिदानिका
तुमुँन्
प्रतिदीदांसितुम् / प्रतिदानितुम्
तव्य
प्रतिदीदांसितव्यः / प्रतिदानितव्यः - प्रतिदीदांसितव्या / प्रतिदानितव्या
तृच्
प्रतिदीदांसिता / प्रतिदानिता - प्रतिदीदांसित्री / प्रतिदानित्री
ल्यप्
प्रतिदीदांस्य / प्रतिदान्य
क्तवतुँ
प्रतिदीदांसितवान् / प्रतिदानितवान् - प्रतिदीदांसितवती / प्रतिदानितवती
क्त
प्रतिदीदांसितः / प्रतिदानितः - प्रतिदीदांसिता / प्रतिदानिता
शतृँ
प्रतिदीदांसन् / प्रतिदानन् - प्रतिदीदांसन्ती / प्रतिदानन्ती
शानच्
प्रतिदीदांसमानः / प्रतिदानमानः - प्रतिदीदांसमाना / प्रतिदानमाना
यत्
प्रतिदीदांस्यः - प्रतिदीदांस्या
ण्यत्
प्रतिदान्यः - प्रतिदान्या
अच्
प्रतिदीदांसः / प्रतिदानः - प्रतिदीदांसा - प्रतिदाना
घञ्
प्रतिदीदांसः / प्रतिदानः
प्रतिदीदांसा / प्रतिदाना


सनादि प्रत्ययाः

उपसर्गाः